Declension table of ?ghuṭiṣyantī

Deva

FeminineSingularDualPlural
Nominativeghuṭiṣyantī ghuṭiṣyantyau ghuṭiṣyantyaḥ
Vocativeghuṭiṣyanti ghuṭiṣyantyau ghuṭiṣyantyaḥ
Accusativeghuṭiṣyantīm ghuṭiṣyantyau ghuṭiṣyantīḥ
Instrumentalghuṭiṣyantyā ghuṭiṣyantībhyām ghuṭiṣyantībhiḥ
Dativeghuṭiṣyantyai ghuṭiṣyantībhyām ghuṭiṣyantībhyaḥ
Ablativeghuṭiṣyantyāḥ ghuṭiṣyantībhyām ghuṭiṣyantībhyaḥ
Genitiveghuṭiṣyantyāḥ ghuṭiṣyantyoḥ ghuṭiṣyantīnām
Locativeghuṭiṣyantyām ghuṭiṣyantyoḥ ghuṭiṣyantīṣu

Compound ghuṭiṣyanti - ghuṭiṣyantī -

Adverb -ghuṭiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria