Declension table of ?ghuṭiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeghuṭiṣyamāṇā ghuṭiṣyamāṇe ghuṭiṣyamāṇāḥ
Vocativeghuṭiṣyamāṇe ghuṭiṣyamāṇe ghuṭiṣyamāṇāḥ
Accusativeghuṭiṣyamāṇām ghuṭiṣyamāṇe ghuṭiṣyamāṇāḥ
Instrumentalghuṭiṣyamāṇayā ghuṭiṣyamāṇābhyām ghuṭiṣyamāṇābhiḥ
Dativeghuṭiṣyamāṇāyai ghuṭiṣyamāṇābhyām ghuṭiṣyamāṇābhyaḥ
Ablativeghuṭiṣyamāṇāyāḥ ghuṭiṣyamāṇābhyām ghuṭiṣyamāṇābhyaḥ
Genitiveghuṭiṣyamāṇāyāḥ ghuṭiṣyamāṇayoḥ ghuṭiṣyamāṇānām
Locativeghuṭiṣyamāṇāyām ghuṭiṣyamāṇayoḥ ghuṭiṣyamāṇāsu

Adverb -ghuṭiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria