Declension table of ghuṭiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghuṭiṣyamāṇā | ghuṭiṣyamāṇe | ghuṭiṣyamāṇāḥ |
Vocative | ghuṭiṣyamāṇe | ghuṭiṣyamāṇe | ghuṭiṣyamāṇāḥ |
Accusative | ghuṭiṣyamāṇām | ghuṭiṣyamāṇe | ghuṭiṣyamāṇāḥ |
Instrumental | ghuṭiṣyamāṇayā | ghuṭiṣyamāṇābhyām | ghuṭiṣyamāṇābhiḥ |
Dative | ghuṭiṣyamāṇāyai | ghuṭiṣyamāṇābhyām | ghuṭiṣyamāṇābhyaḥ |
Ablative | ghuṭiṣyamāṇāyāḥ | ghuṭiṣyamāṇābhyām | ghuṭiṣyamāṇābhyaḥ |
Genitive | ghuṭiṣyamāṇāyāḥ | ghuṭiṣyamāṇayoḥ | ghuṭiṣyamāṇānām |
Locative | ghuṭiṣyamāṇāyām | ghuṭiṣyamāṇayoḥ | ghuṭiṣyamāṇāsu |