Declension table of ?ghuṭiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeghuṭiṣyamāṇam ghuṭiṣyamāṇe ghuṭiṣyamāṇāni
Vocativeghuṭiṣyamāṇa ghuṭiṣyamāṇe ghuṭiṣyamāṇāni
Accusativeghuṭiṣyamāṇam ghuṭiṣyamāṇe ghuṭiṣyamāṇāni
Instrumentalghuṭiṣyamāṇena ghuṭiṣyamāṇābhyām ghuṭiṣyamāṇaiḥ
Dativeghuṭiṣyamāṇāya ghuṭiṣyamāṇābhyām ghuṭiṣyamāṇebhyaḥ
Ablativeghuṭiṣyamāṇāt ghuṭiṣyamāṇābhyām ghuṭiṣyamāṇebhyaḥ
Genitiveghuṭiṣyamāṇasya ghuṭiṣyamāṇayoḥ ghuṭiṣyamāṇānām
Locativeghuṭiṣyamāṇe ghuṭiṣyamāṇayoḥ ghuṭiṣyamāṇeṣu

Compound ghuṭiṣyamāṇa -

Adverb -ghuṭiṣyamāṇam -ghuṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria