Declension table of ghuṭiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeghuṭiṣyamāṇaḥ ghuṭiṣyamāṇau ghuṭiṣyamāṇāḥ
Vocativeghuṭiṣyamāṇa ghuṭiṣyamāṇau ghuṭiṣyamāṇāḥ
Accusativeghuṭiṣyamāṇam ghuṭiṣyamāṇau ghuṭiṣyamāṇān
Instrumentalghuṭiṣyamāṇena ghuṭiṣyamāṇābhyām ghuṭiṣyamāṇaiḥ
Dativeghuṭiṣyamāṇāya ghuṭiṣyamāṇābhyām ghuṭiṣyamāṇebhyaḥ
Ablativeghuṭiṣyamāṇāt ghuṭiṣyamāṇābhyām ghuṭiṣyamāṇebhyaḥ
Genitiveghuṭiṣyamāṇasya ghuṭiṣyamāṇayoḥ ghuṭiṣyamāṇānām
Locativeghuṭiṣyamāṇe ghuṭiṣyamāṇayoḥ ghuṭiṣyamāṇeṣu

Compound ghuṭiṣyamāṇa -

Adverb -ghuṭiṣyamāṇam -ghuṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria