Declension table of ghuṭiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghuṭiṣyamāṇaḥ | ghuṭiṣyamāṇau | ghuṭiṣyamāṇāḥ |
Vocative | ghuṭiṣyamāṇa | ghuṭiṣyamāṇau | ghuṭiṣyamāṇāḥ |
Accusative | ghuṭiṣyamāṇam | ghuṭiṣyamāṇau | ghuṭiṣyamāṇān |
Instrumental | ghuṭiṣyamāṇena | ghuṭiṣyamāṇābhyām | ghuṭiṣyamāṇaiḥ |
Dative | ghuṭiṣyamāṇāya | ghuṭiṣyamāṇābhyām | ghuṭiṣyamāṇebhyaḥ |
Ablative | ghuṭiṣyamāṇāt | ghuṭiṣyamāṇābhyām | ghuṭiṣyamāṇebhyaḥ |
Genitive | ghuṭiṣyamāṇasya | ghuṭiṣyamāṇayoḥ | ghuṭiṣyamāṇānām |
Locative | ghuṭiṣyamāṇe | ghuṭiṣyamāṇayoḥ | ghuṭiṣyamāṇeṣu |