Declension table of ?ghuṭat

Deva

NeuterSingularDualPlural
Nominativeghuṭat ghuṭantī ghuṭatī ghuṭanti
Vocativeghuṭat ghuṭantī ghuṭatī ghuṭanti
Accusativeghuṭat ghuṭantī ghuṭatī ghuṭanti
Instrumentalghuṭatā ghuṭadbhyām ghuṭadbhiḥ
Dativeghuṭate ghuṭadbhyām ghuṭadbhyaḥ
Ablativeghuṭataḥ ghuṭadbhyām ghuṭadbhyaḥ
Genitiveghuṭataḥ ghuṭatoḥ ghuṭatām
Locativeghuṭati ghuṭatoḥ ghuṭatsu

Adverb -ghuṭatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria