Declension table of ?ghuṭat

Deva

MasculineSingularDualPlural
Nominativeghuṭan ghuṭantau ghuṭantaḥ
Vocativeghuṭan ghuṭantau ghuṭantaḥ
Accusativeghuṭantam ghuṭantau ghuṭataḥ
Instrumentalghuṭatā ghuṭadbhyām ghuṭadbhiḥ
Dativeghuṭate ghuṭadbhyām ghuṭadbhyaḥ
Ablativeghuṭataḥ ghuṭadbhyām ghuṭadbhyaḥ
Genitiveghuṭataḥ ghuṭatoḥ ghuṭatām
Locativeghuṭati ghuṭatoḥ ghuṭatsu

Compound ghuṭat -

Adverb -ghuṭantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria