Declension table of ?ghuṭantī

Deva

FeminineSingularDualPlural
Nominativeghuṭantī ghuṭantyau ghuṭantyaḥ
Vocativeghuṭanti ghuṭantyau ghuṭantyaḥ
Accusativeghuṭantīm ghuṭantyau ghuṭantīḥ
Instrumentalghuṭantyā ghuṭantībhyām ghuṭantībhiḥ
Dativeghuṭantyai ghuṭantībhyām ghuṭantībhyaḥ
Ablativeghuṭantyāḥ ghuṭantībhyām ghuṭantībhyaḥ
Genitiveghuṭantyāḥ ghuṭantyoḥ ghuṭantīnām
Locativeghuṭantyām ghuṭantyoḥ ghuṭantīṣu

Compound ghuṭanti - ghuṭantī -

Adverb -ghuṭanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria