Declension table of ?ghuṭṭavatī

Deva

FeminineSingularDualPlural
Nominativeghuṭṭavatī ghuṭṭavatyau ghuṭṭavatyaḥ
Vocativeghuṭṭavati ghuṭṭavatyau ghuṭṭavatyaḥ
Accusativeghuṭṭavatīm ghuṭṭavatyau ghuṭṭavatīḥ
Instrumentalghuṭṭavatyā ghuṭṭavatībhyām ghuṭṭavatībhiḥ
Dativeghuṭṭavatyai ghuṭṭavatībhyām ghuṭṭavatībhyaḥ
Ablativeghuṭṭavatyāḥ ghuṭṭavatībhyām ghuṭṭavatībhyaḥ
Genitiveghuṭṭavatyāḥ ghuṭṭavatyoḥ ghuṭṭavatīnām
Locativeghuṭṭavatyām ghuṭṭavatyoḥ ghuṭṭavatīṣu

Compound ghuṭṭavati - ghuṭṭavatī -

Adverb -ghuṭṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria