Declension table of ?ghuṭṭavat

Deva

NeuterSingularDualPlural
Nominativeghuṭṭavat ghuṭṭavantī ghuṭṭavatī ghuṭṭavanti
Vocativeghuṭṭavat ghuṭṭavantī ghuṭṭavatī ghuṭṭavanti
Accusativeghuṭṭavat ghuṭṭavantī ghuṭṭavatī ghuṭṭavanti
Instrumentalghuṭṭavatā ghuṭṭavadbhyām ghuṭṭavadbhiḥ
Dativeghuṭṭavate ghuṭṭavadbhyām ghuṭṭavadbhyaḥ
Ablativeghuṭṭavataḥ ghuṭṭavadbhyām ghuṭṭavadbhyaḥ
Genitiveghuṭṭavataḥ ghuṭṭavatoḥ ghuṭṭavatām
Locativeghuṭṭavati ghuṭṭavatoḥ ghuṭṭavatsu

Adverb -ghuṭṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria