Declension table of ghuṭṭavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghuṭṭavat | ghuṭṭavantī ghuṭṭavatī | ghuṭṭavanti |
Vocative | ghuṭṭavat | ghuṭṭavantī ghuṭṭavatī | ghuṭṭavanti |
Accusative | ghuṭṭavat | ghuṭṭavantī ghuṭṭavatī | ghuṭṭavanti |
Instrumental | ghuṭṭavatā | ghuṭṭavadbhyām | ghuṭṭavadbhiḥ |
Dative | ghuṭṭavate | ghuṭṭavadbhyām | ghuṭṭavadbhyaḥ |
Ablative | ghuṭṭavataḥ | ghuṭṭavadbhyām | ghuṭṭavadbhyaḥ |
Genitive | ghuṭṭavataḥ | ghuṭṭavatoḥ | ghuṭṭavatām |
Locative | ghuṭṭavati | ghuṭṭavatoḥ | ghuṭṭavatsu |