Declension table of ?ghuṭṭavat

Deva

MasculineSingularDualPlural
Nominativeghuṭṭavān ghuṭṭavantau ghuṭṭavantaḥ
Vocativeghuṭṭavan ghuṭṭavantau ghuṭṭavantaḥ
Accusativeghuṭṭavantam ghuṭṭavantau ghuṭṭavataḥ
Instrumentalghuṭṭavatā ghuṭṭavadbhyām ghuṭṭavadbhiḥ
Dativeghuṭṭavate ghuṭṭavadbhyām ghuṭṭavadbhyaḥ
Ablativeghuṭṭavataḥ ghuṭṭavadbhyām ghuṭṭavadbhyaḥ
Genitiveghuṭṭavataḥ ghuṭṭavatoḥ ghuṭṭavatām
Locativeghuṭṭavati ghuṭṭavatoḥ ghuṭṭavatsu

Compound ghuṭṭavat -

Adverb -ghuṭṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria