Declension table of ?ghuṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeghuṣyamāṇā ghuṣyamāṇe ghuṣyamāṇāḥ
Vocativeghuṣyamāṇe ghuṣyamāṇe ghuṣyamāṇāḥ
Accusativeghuṣyamāṇām ghuṣyamāṇe ghuṣyamāṇāḥ
Instrumentalghuṣyamāṇayā ghuṣyamāṇābhyām ghuṣyamāṇābhiḥ
Dativeghuṣyamāṇāyai ghuṣyamāṇābhyām ghuṣyamāṇābhyaḥ
Ablativeghuṣyamāṇāyāḥ ghuṣyamāṇābhyām ghuṣyamāṇābhyaḥ
Genitiveghuṣyamāṇāyāḥ ghuṣyamāṇayoḥ ghuṣyamāṇānām
Locativeghuṣyamāṇāyām ghuṣyamāṇayoḥ ghuṣyamāṇāsu

Adverb -ghuṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria