Declension table of ?ghuṣitavatī

Deva

FeminineSingularDualPlural
Nominativeghuṣitavatī ghuṣitavatyau ghuṣitavatyaḥ
Vocativeghuṣitavati ghuṣitavatyau ghuṣitavatyaḥ
Accusativeghuṣitavatīm ghuṣitavatyau ghuṣitavatīḥ
Instrumentalghuṣitavatyā ghuṣitavatībhyām ghuṣitavatībhiḥ
Dativeghuṣitavatyai ghuṣitavatībhyām ghuṣitavatībhyaḥ
Ablativeghuṣitavatyāḥ ghuṣitavatībhyām ghuṣitavatībhyaḥ
Genitiveghuṣitavatyāḥ ghuṣitavatyoḥ ghuṣitavatīnām
Locativeghuṣitavatyām ghuṣitavatyoḥ ghuṣitavatīṣu

Compound ghuṣitavati - ghuṣitavatī -

Adverb -ghuṣitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria