Declension table of ?ghuṣitā

Deva

FeminineSingularDualPlural
Nominativeghuṣitā ghuṣite ghuṣitāḥ
Vocativeghuṣite ghuṣite ghuṣitāḥ
Accusativeghuṣitām ghuṣite ghuṣitāḥ
Instrumentalghuṣitayā ghuṣitābhyām ghuṣitābhiḥ
Dativeghuṣitāyai ghuṣitābhyām ghuṣitābhyaḥ
Ablativeghuṣitāyāḥ ghuṣitābhyām ghuṣitābhyaḥ
Genitiveghuṣitāyāḥ ghuṣitayoḥ ghuṣitānām
Locativeghuṣitāyām ghuṣitayoḥ ghuṣitāsu

Adverb -ghuṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria