Declension table of ghuṣita

Deva

NeuterSingularDualPlural
Nominativeghuṣitam ghuṣite ghuṣitāni
Vocativeghuṣita ghuṣite ghuṣitāni
Accusativeghuṣitam ghuṣite ghuṣitāni
Instrumentalghuṣitena ghuṣitābhyām ghuṣitaiḥ
Dativeghuṣitāya ghuṣitābhyām ghuṣitebhyaḥ
Ablativeghuṣitāt ghuṣitābhyām ghuṣitebhyaḥ
Genitiveghuṣitasya ghuṣitayoḥ ghuṣitānām
Locativeghuṣite ghuṣitayoḥ ghuṣiteṣu

Compound ghuṣita -

Adverb -ghuṣitam -ghuṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria