Declension table of ghuṣita

Deva

MasculineSingularDualPlural
Nominativeghuṣitaḥ ghuṣitau ghuṣitāḥ
Vocativeghuṣita ghuṣitau ghuṣitāḥ
Accusativeghuṣitam ghuṣitau ghuṣitān
Instrumentalghuṣitena ghuṣitābhyām ghuṣitaiḥ ghuṣitebhiḥ
Dativeghuṣitāya ghuṣitābhyām ghuṣitebhyaḥ
Ablativeghuṣitāt ghuṣitābhyām ghuṣitebhyaḥ
Genitiveghuṣitasya ghuṣitayoḥ ghuṣitānām
Locativeghuṣite ghuṣitayoḥ ghuṣiteṣu

Compound ghuṣita -

Adverb -ghuṣitam -ghuṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria