Declension table of ?ghuṣṭavatī

Deva

FeminineSingularDualPlural
Nominativeghuṣṭavatī ghuṣṭavatyau ghuṣṭavatyaḥ
Vocativeghuṣṭavati ghuṣṭavatyau ghuṣṭavatyaḥ
Accusativeghuṣṭavatīm ghuṣṭavatyau ghuṣṭavatīḥ
Instrumentalghuṣṭavatyā ghuṣṭavatībhyām ghuṣṭavatībhiḥ
Dativeghuṣṭavatyai ghuṣṭavatībhyām ghuṣṭavatībhyaḥ
Ablativeghuṣṭavatyāḥ ghuṣṭavatībhyām ghuṣṭavatībhyaḥ
Genitiveghuṣṭavatyāḥ ghuṣṭavatyoḥ ghuṣṭavatīnām
Locativeghuṣṭavatyām ghuṣṭavatyoḥ ghuṣṭavatīṣu

Compound ghuṣṭavati - ghuṣṭavatī -

Adverb -ghuṣṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria