Declension table of ?ghuṣṭavat

Deva

MasculineSingularDualPlural
Nominativeghuṣṭavān ghuṣṭavantau ghuṣṭavantaḥ
Vocativeghuṣṭavan ghuṣṭavantau ghuṣṭavantaḥ
Accusativeghuṣṭavantam ghuṣṭavantau ghuṣṭavataḥ
Instrumentalghuṣṭavatā ghuṣṭavadbhyām ghuṣṭavadbhiḥ
Dativeghuṣṭavate ghuṣṭavadbhyām ghuṣṭavadbhyaḥ
Ablativeghuṣṭavataḥ ghuṣṭavadbhyām ghuṣṭavadbhyaḥ
Genitiveghuṣṭavataḥ ghuṣṭavatoḥ ghuṣṭavatām
Locativeghuṣṭavati ghuṣṭavatoḥ ghuṣṭavatsu

Compound ghuṣṭavat -

Adverb -ghuṣṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria