Declension table of ?ghuṇta

Deva

NeuterSingularDualPlural
Nominativeghuṇtam ghuṇte ghuṇtāni
Vocativeghuṇta ghuṇte ghuṇtāni
Accusativeghuṇtam ghuṇte ghuṇtāni
Instrumentalghuṇtena ghuṇtābhyām ghuṇtaiḥ
Dativeghuṇtāya ghuṇtābhyām ghuṇtebhyaḥ
Ablativeghuṇtāt ghuṇtābhyām ghuṇtebhyaḥ
Genitiveghuṇtasya ghuṇtayoḥ ghuṇtānām
Locativeghuṇte ghuṇtayoḥ ghuṇteṣu

Compound ghuṇta -

Adverb -ghuṇtam -ghuṇtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria