सुबन्तावली ?घुणक्षत

Roma

नपुंसकम्एकद्विबहु
प्रथमाघुणक्षतम् घुणक्षते घुणक्षतानि
सम्बोधनम्घुणक्षत घुणक्षते घुणक्षतानि
द्वितीयाघुणक्षतम् घुणक्षते घुणक्षतानि
तृतीयाघुणक्षतेन घुणक्षताभ्याम् घुणक्षतैः
चतुर्थीघुणक्षताय घुणक्षताभ्याम् घुणक्षतेभ्यः
पञ्चमीघुणक्षतात् घुणक्षताभ्याम् घुणक्षतेभ्यः
षष्ठीघुणक्षतस्य घुणक्षतयोः घुणक्षतानाम्
सप्तमीघुणक्षते घुणक्षतयोः घुणक्षतेषु

समास घुणक्षत

अव्यय ॰घुणक्षतम् ॰घुणक्षतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria