सुबन्तावली ?घुणजर्जर

Roma

पुमान्एकद्विबहु
प्रथमाघुणजर्जरः घुणजर्जरौ घुणजर्जराः
सम्बोधनम्घुणजर्जर घुणजर्जरौ घुणजर्जराः
द्वितीयाघुणजर्जरम् घुणजर्जरौ घुणजर्जरान्
तृतीयाघुणजर्जरेण घुणजर्जराभ्याम् घुणजर्जरैः घुणजर्जरेभिः
चतुर्थीघुणजर्जराय घुणजर्जराभ्याम् घुणजर्जरेभ्यः
पञ्चमीघुणजर्जरात् घुणजर्जराभ्याम् घुणजर्जरेभ्यः
षष्ठीघुणजर्जरस्य घुणजर्जरयोः घुणजर्जराणाम्
सप्तमीघुणजर्जरे घुणजर्जरयोः घुणजर्जरेषु

समास घुणजर्जर

अव्यय ॰घुणजर्जरम् ॰घुणजर्जरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria