Declension table of ghuṇākṣara

Deva

NeuterSingularDualPlural
Nominativeghuṇākṣaram ghuṇākṣare ghuṇākṣarāṇi
Vocativeghuṇākṣara ghuṇākṣare ghuṇākṣarāṇi
Accusativeghuṇākṣaram ghuṇākṣare ghuṇākṣarāṇi
Instrumentalghuṇākṣareṇa ghuṇākṣarābhyām ghuṇākṣaraiḥ
Dativeghuṇākṣarāya ghuṇākṣarābhyām ghuṇākṣarebhyaḥ
Ablativeghuṇākṣarāt ghuṇākṣarābhyām ghuṇākṣarebhyaḥ
Genitiveghuṇākṣarasya ghuṇākṣarayoḥ ghuṇākṣarāṇām
Locativeghuṇākṣare ghuṇākṣarayoḥ ghuṇākṣareṣu

Compound ghuṇākṣara -

Adverb -ghuṇākṣaram -ghuṇākṣarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria