Declension table of ?ghuṇṇyamāna

Deva

NeuterSingularDualPlural
Nominativeghuṇṇyamānam ghuṇṇyamāne ghuṇṇyamānāni
Vocativeghuṇṇyamāna ghuṇṇyamāne ghuṇṇyamānāni
Accusativeghuṇṇyamānam ghuṇṇyamāne ghuṇṇyamānāni
Instrumentalghuṇṇyamānena ghuṇṇyamānābhyām ghuṇṇyamānaiḥ
Dativeghuṇṇyamānāya ghuṇṇyamānābhyām ghuṇṇyamānebhyaḥ
Ablativeghuṇṇyamānāt ghuṇṇyamānābhyām ghuṇṇyamānebhyaḥ
Genitiveghuṇṇyamānasya ghuṇṇyamānayoḥ ghuṇṇyamānānām
Locativeghuṇṇyamāne ghuṇṇyamānayoḥ ghuṇṇyamāneṣu

Compound ghuṇṇyamāna -

Adverb -ghuṇṇyamānam -ghuṇṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria