Declension table of ?ghuṇṇyamāna

Deva

MasculineSingularDualPlural
Nominativeghuṇṇyamānaḥ ghuṇṇyamānau ghuṇṇyamānāḥ
Vocativeghuṇṇyamāna ghuṇṇyamānau ghuṇṇyamānāḥ
Accusativeghuṇṇyamānam ghuṇṇyamānau ghuṇṇyamānān
Instrumentalghuṇṇyamānena ghuṇṇyamānābhyām ghuṇṇyamānaiḥ ghuṇṇyamānebhiḥ
Dativeghuṇṇyamānāya ghuṇṇyamānābhyām ghuṇṇyamānebhyaḥ
Ablativeghuṇṇyamānāt ghuṇṇyamānābhyām ghuṇṇyamānebhyaḥ
Genitiveghuṇṇyamānasya ghuṇṇyamānayoḥ ghuṇṇyamānānām
Locativeghuṇṇyamāne ghuṇṇyamānayoḥ ghuṇṇyamāneṣu

Compound ghuṇṇyamāna -

Adverb -ghuṇṇyamānam -ghuṇṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria