सुबन्तावली ?घुण्णिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाघुण्णिष्यन्ती घुण्णिष्यन्त्यौ घुण्णिष्यन्त्यः
सम्बोधनम्घुण्णिष्यन्ति घुण्णिष्यन्त्यौ घुण्णिष्यन्त्यः
द्वितीयाघुण्णिष्यन्तीम् घुण्णिष्यन्त्यौ घुण्णिष्यन्तीः
तृतीयाघुण्णिष्यन्त्या घुण्णिष्यन्तीभ्याम् घुण्णिष्यन्तीभिः
चतुर्थीघुण्णिष्यन्त्यै घुण्णिष्यन्तीभ्याम् घुण्णिष्यन्तीभ्यः
पञ्चमीघुण्णिष्यन्त्याः घुण्णिष्यन्तीभ्याम् घुण्णिष्यन्तीभ्यः
षष्ठीघुण्णिष्यन्त्याः घुण्णिष्यन्त्योः घुण्णिष्यन्तीनाम्
सप्तमीघुण्णिष्यन्त्याम् घुण्णिष्यन्त्योः घुण्णिष्यन्तीषु

समास घुण्णिष्यन्ति घुण्णिष्यन्ती

अव्यय ॰घुण्णिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria