Declension table of ?ghuṇṇamāna

Deva

NeuterSingularDualPlural
Nominativeghuṇṇamānam ghuṇṇamāne ghuṇṇamānāni
Vocativeghuṇṇamāna ghuṇṇamāne ghuṇṇamānāni
Accusativeghuṇṇamānam ghuṇṇamāne ghuṇṇamānāni
Instrumentalghuṇṇamānena ghuṇṇamānābhyām ghuṇṇamānaiḥ
Dativeghuṇṇamānāya ghuṇṇamānābhyām ghuṇṇamānebhyaḥ
Ablativeghuṇṇamānāt ghuṇṇamānābhyām ghuṇṇamānebhyaḥ
Genitiveghuṇṇamānasya ghuṇṇamānayoḥ ghuṇṇamānānām
Locativeghuṇṇamāne ghuṇṇamānayoḥ ghuṇṇamāneṣu

Compound ghuṇṇamāna -

Adverb -ghuṇṇamānam -ghuṇṇamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria