Declension table of ?ghuḍat

Deva

MasculineSingularDualPlural
Nominativeghuḍan ghuḍantau ghuḍantaḥ
Vocativeghuḍan ghuḍantau ghuḍantaḥ
Accusativeghuḍantam ghuḍantau ghuḍataḥ
Instrumentalghuḍatā ghuḍadbhyām ghuḍadbhiḥ
Dativeghuḍate ghuḍadbhyām ghuḍadbhyaḥ
Ablativeghuḍataḥ ghuḍadbhyām ghuḍadbhyaḥ
Genitiveghuḍataḥ ghuḍatoḥ ghuḍatām
Locativeghuḍati ghuḍatoḥ ghuḍatsu

Compound ghuḍat -

Adverb -ghuḍantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria