Declension table of ?ghritavatī

Deva

FeminineSingularDualPlural
Nominativeghritavatī ghritavatyau ghritavatyaḥ
Vocativeghritavati ghritavatyau ghritavatyaḥ
Accusativeghritavatīm ghritavatyau ghritavatīḥ
Instrumentalghritavatyā ghritavatībhyām ghritavatībhiḥ
Dativeghritavatyai ghritavatībhyām ghritavatībhyaḥ
Ablativeghritavatyāḥ ghritavatībhyām ghritavatībhyaḥ
Genitiveghritavatyāḥ ghritavatyoḥ ghritavatīnām
Locativeghritavatyām ghritavatyoḥ ghritavatīṣu

Compound ghritavati - ghritavatī -

Adverb -ghritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria