Declension table of ?ghritavat

Deva

MasculineSingularDualPlural
Nominativeghritavān ghritavantau ghritavantaḥ
Vocativeghritavan ghritavantau ghritavantaḥ
Accusativeghritavantam ghritavantau ghritavataḥ
Instrumentalghritavatā ghritavadbhyām ghritavadbhiḥ
Dativeghritavate ghritavadbhyām ghritavadbhyaḥ
Ablativeghritavataḥ ghritavadbhyām ghritavadbhyaḥ
Genitiveghritavataḥ ghritavatoḥ ghritavatām
Locativeghritavati ghritavatoḥ ghritavatsu

Compound ghritavat -

Adverb -ghritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria