Declension table of ?ghrīyamāṇa

Deva

MasculineSingularDualPlural
Nominativeghrīyamāṇaḥ ghrīyamāṇau ghrīyamāṇāḥ
Vocativeghrīyamāṇa ghrīyamāṇau ghrīyamāṇāḥ
Accusativeghrīyamāṇam ghrīyamāṇau ghrīyamāṇān
Instrumentalghrīyamāṇena ghrīyamāṇābhyām ghrīyamāṇaiḥ ghrīyamāṇebhiḥ
Dativeghrīyamāṇāya ghrīyamāṇābhyām ghrīyamāṇebhyaḥ
Ablativeghrīyamāṇāt ghrīyamāṇābhyām ghrīyamāṇebhyaḥ
Genitiveghrīyamāṇasya ghrīyamāṇayoḥ ghrīyamāṇānām
Locativeghrīyamāṇe ghrīyamāṇayoḥ ghrīyamāṇeṣu

Compound ghrīyamāṇa -

Adverb -ghrīyamāṇam -ghrīyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria