Declension table of ?ghreyamāṇa

Deva

NeuterSingularDualPlural
Nominativeghreyamāṇam ghreyamāṇe ghreyamāṇāni
Vocativeghreyamāṇa ghreyamāṇe ghreyamāṇāni
Accusativeghreyamāṇam ghreyamāṇe ghreyamāṇāni
Instrumentalghreyamāṇena ghreyamāṇābhyām ghreyamāṇaiḥ
Dativeghreyamāṇāya ghreyamāṇābhyām ghreyamāṇebhyaḥ
Ablativeghreyamāṇāt ghreyamāṇābhyām ghreyamāṇebhyaḥ
Genitiveghreyamāṇasya ghreyamāṇayoḥ ghreyamāṇānām
Locativeghreyamāṇe ghreyamāṇayoḥ ghreyamāṇeṣu

Compound ghreyamāṇa -

Adverb -ghreyamāṇam -ghreyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria