Declension table of ?ghreyamāṇa

Deva

MasculineSingularDualPlural
Nominativeghreyamāṇaḥ ghreyamāṇau ghreyamāṇāḥ
Vocativeghreyamāṇa ghreyamāṇau ghreyamāṇāḥ
Accusativeghreyamāṇam ghreyamāṇau ghreyamāṇān
Instrumentalghreyamāṇena ghreyamāṇābhyām ghreyamāṇaiḥ ghreyamāṇebhiḥ
Dativeghreyamāṇāya ghreyamāṇābhyām ghreyamāṇebhyaḥ
Ablativeghreyamāṇāt ghreyamāṇābhyām ghreyamāṇebhyaḥ
Genitiveghreyamāṇasya ghreyamāṇayoḥ ghreyamāṇānām
Locativeghreyamāṇe ghreyamāṇayoḥ ghreyamāṇeṣu

Compound ghreyamāṇa -

Adverb -ghreyamāṇam -ghreyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria