Declension table of ?ghrayitavat

Deva

NeuterSingularDualPlural
Nominativeghrayitavat ghrayitavantī ghrayitavatī ghrayitavanti
Vocativeghrayitavat ghrayitavantī ghrayitavatī ghrayitavanti
Accusativeghrayitavat ghrayitavantī ghrayitavatī ghrayitavanti
Instrumentalghrayitavatā ghrayitavadbhyām ghrayitavadbhiḥ
Dativeghrayitavate ghrayitavadbhyām ghrayitavadbhyaḥ
Ablativeghrayitavataḥ ghrayitavadbhyām ghrayitavadbhyaḥ
Genitiveghrayitavataḥ ghrayitavatoḥ ghrayitavatām
Locativeghrayitavati ghrayitavatoḥ ghrayitavatsu

Adverb -ghrayitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria