Declension table of ?ghrayitavat

Deva

MasculineSingularDualPlural
Nominativeghrayitavān ghrayitavantau ghrayitavantaḥ
Vocativeghrayitavan ghrayitavantau ghrayitavantaḥ
Accusativeghrayitavantam ghrayitavantau ghrayitavataḥ
Instrumentalghrayitavatā ghrayitavadbhyām ghrayitavadbhiḥ
Dativeghrayitavate ghrayitavadbhyām ghrayitavadbhyaḥ
Ablativeghrayitavataḥ ghrayitavadbhyām ghrayitavadbhyaḥ
Genitiveghrayitavataḥ ghrayitavatoḥ ghrayitavatām
Locativeghrayitavati ghrayitavatoḥ ghrayitavatsu

Compound ghrayitavat -

Adverb -ghrayitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria