Declension table of ?ghrayaṇīya

Deva

NeuterSingularDualPlural
Nominativeghrayaṇīyam ghrayaṇīye ghrayaṇīyāni
Vocativeghrayaṇīya ghrayaṇīye ghrayaṇīyāni
Accusativeghrayaṇīyam ghrayaṇīye ghrayaṇīyāni
Instrumentalghrayaṇīyena ghrayaṇīyābhyām ghrayaṇīyaiḥ
Dativeghrayaṇīyāya ghrayaṇīyābhyām ghrayaṇīyebhyaḥ
Ablativeghrayaṇīyāt ghrayaṇīyābhyām ghrayaṇīyebhyaḥ
Genitiveghrayaṇīyasya ghrayaṇīyayoḥ ghrayaṇīyānām
Locativeghrayaṇīye ghrayaṇīyayoḥ ghrayaṇīyeṣu

Compound ghrayaṇīya -

Adverb -ghrayaṇīyam -ghrayaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria