सुबन्तावली घ्रातव्यRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | घ्रातव्यम् | घ्रातव्ये | घ्रातव्यानि |
सम्बोधनम् | घ्रातव्य | घ्रातव्ये | घ्रातव्यानि |
द्वितीया | घ्रातव्यम् | घ्रातव्ये | घ्रातव्यानि |
तृतीया | घ्रातव्येन | घ्रातव्याभ्याम् | घ्रातव्यैः |
चतुर्थी | घ्रातव्याय | घ्रातव्याभ्याम् | घ्रातव्येभ्यः |
पञ्चमी | घ्रातव्यात् | घ्रातव्याभ्याम् | घ्रातव्येभ्यः |
षष्ठी | घ्रातव्यस्य | घ्रातव्ययोः | घ्रातव्यानाम् |
सप्तमी | घ्रातव्ये | घ्रातव्ययोः | घ्रातव्येषु |