Declension table of ghrātavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghrātavat | ghrātavantī ghrātavatī | ghrātavanti |
Vocative | ghrātavat | ghrātavantī ghrātavatī | ghrātavanti |
Accusative | ghrātavat | ghrātavantī ghrātavatī | ghrātavanti |
Instrumental | ghrātavatā | ghrātavadbhyām | ghrātavadbhiḥ |
Dative | ghrātavate | ghrātavadbhyām | ghrātavadbhyaḥ |
Ablative | ghrātavataḥ | ghrātavadbhyām | ghrātavadbhyaḥ |
Genitive | ghrātavataḥ | ghrātavatoḥ | ghrātavatām |
Locative | ghrātavati | ghrātavatoḥ | ghrātavatsu |