Declension table of ?ghrātavat

Deva

MasculineSingularDualPlural
Nominativeghrātavān ghrātavantau ghrātavantaḥ
Vocativeghrātavan ghrātavantau ghrātavantaḥ
Accusativeghrātavantam ghrātavantau ghrātavataḥ
Instrumentalghrātavatā ghrātavadbhyām ghrātavadbhiḥ
Dativeghrātavate ghrātavadbhyām ghrātavadbhyaḥ
Ablativeghrātavataḥ ghrātavadbhyām ghrātavadbhyaḥ
Genitiveghrātavataḥ ghrātavatoḥ ghrātavatām
Locativeghrātavati ghrātavatoḥ ghrātavatsu

Compound ghrātavat -

Adverb -ghrātavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria