Declension table of ?ghrāpyamāṇā

Deva

FeminineSingularDualPlural
Nominativeghrāpyamāṇā ghrāpyamāṇe ghrāpyamāṇāḥ
Vocativeghrāpyamāṇe ghrāpyamāṇe ghrāpyamāṇāḥ
Accusativeghrāpyamāṇām ghrāpyamāṇe ghrāpyamāṇāḥ
Instrumentalghrāpyamāṇayā ghrāpyamāṇābhyām ghrāpyamāṇābhiḥ
Dativeghrāpyamāṇāyai ghrāpyamāṇābhyām ghrāpyamāṇābhyaḥ
Ablativeghrāpyamāṇāyāḥ ghrāpyamāṇābhyām ghrāpyamāṇābhyaḥ
Genitiveghrāpyamāṇāyāḥ ghrāpyamāṇayoḥ ghrāpyamāṇānām
Locativeghrāpyamāṇāyām ghrāpyamāṇayoḥ ghrāpyamāṇāsu

Adverb -ghrāpyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria