Declension table of ?ghrāpyamāṇa

Deva

NeuterSingularDualPlural
Nominativeghrāpyamāṇam ghrāpyamāṇe ghrāpyamāṇāni
Vocativeghrāpyamāṇa ghrāpyamāṇe ghrāpyamāṇāni
Accusativeghrāpyamāṇam ghrāpyamāṇe ghrāpyamāṇāni
Instrumentalghrāpyamāṇena ghrāpyamāṇābhyām ghrāpyamāṇaiḥ
Dativeghrāpyamāṇāya ghrāpyamāṇābhyām ghrāpyamāṇebhyaḥ
Ablativeghrāpyamāṇāt ghrāpyamāṇābhyām ghrāpyamāṇebhyaḥ
Genitiveghrāpyamāṇasya ghrāpyamāṇayoḥ ghrāpyamāṇānām
Locativeghrāpyamāṇe ghrāpyamāṇayoḥ ghrāpyamāṇeṣu

Compound ghrāpyamāṇa -

Adverb -ghrāpyamāṇam -ghrāpyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria