Declension table of ?ghrāpitavatī

Deva

FeminineSingularDualPlural
Nominativeghrāpitavatī ghrāpitavatyau ghrāpitavatyaḥ
Vocativeghrāpitavati ghrāpitavatyau ghrāpitavatyaḥ
Accusativeghrāpitavatīm ghrāpitavatyau ghrāpitavatīḥ
Instrumentalghrāpitavatyā ghrāpitavatībhyām ghrāpitavatībhiḥ
Dativeghrāpitavatyai ghrāpitavatībhyām ghrāpitavatībhyaḥ
Ablativeghrāpitavatyāḥ ghrāpitavatībhyām ghrāpitavatībhyaḥ
Genitiveghrāpitavatyāḥ ghrāpitavatyoḥ ghrāpitavatīnām
Locativeghrāpitavatyām ghrāpitavatyoḥ ghrāpitavatīṣu

Compound ghrāpitavati - ghrāpitavatī -

Adverb -ghrāpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria