Declension table of ?ghrāpitavat

Deva

MasculineSingularDualPlural
Nominativeghrāpitavān ghrāpitavantau ghrāpitavantaḥ
Vocativeghrāpitavan ghrāpitavantau ghrāpitavantaḥ
Accusativeghrāpitavantam ghrāpitavantau ghrāpitavataḥ
Instrumentalghrāpitavatā ghrāpitavadbhyām ghrāpitavadbhiḥ
Dativeghrāpitavate ghrāpitavadbhyām ghrāpitavadbhyaḥ
Ablativeghrāpitavataḥ ghrāpitavadbhyām ghrāpitavadbhyaḥ
Genitiveghrāpitavataḥ ghrāpitavatoḥ ghrāpitavatām
Locativeghrāpitavati ghrāpitavatoḥ ghrāpitavatsu

Compound ghrāpitavat -

Adverb -ghrāpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria