सुबन्तावली घ्रापयितव्यRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | घ्रापयितव्यः | घ्रापयितव्यौ | घ्रापयितव्याः |
सम्बोधनम् | घ्रापयितव्य | घ्रापयितव्यौ | घ्रापयितव्याः |
द्वितीया | घ्रापयितव्यम् | घ्रापयितव्यौ | घ्रापयितव्यान् |
तृतीया | घ्रापयितव्येन | घ्रापयितव्याभ्याम् | घ्रापयितव्यैः |
चतुर्थी | घ्रापयितव्याय | घ्रापयितव्याभ्याम् | घ्रापयितव्येभ्यः |
पञ्चमी | घ्रापयितव्यात् | घ्रापयितव्याभ्याम् | घ्रापयितव्येभ्यः |
षष्ठी | घ्रापयितव्यस्य | घ्रापयितव्ययोः | घ्रापयितव्यानाम् |
सप्तमी | घ्रापयितव्ये | घ्रापयितव्ययोः | घ्रापयितव्येषु |