सुबन्तावली ?घ्रापयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाघ्रापयिष्यमाणः घ्रापयिष्यमाणौ घ्रापयिष्यमाणाः
सम्बोधनम्घ्रापयिष्यमाण घ्रापयिष्यमाणौ घ्रापयिष्यमाणाः
द्वितीयाघ्रापयिष्यमाणम् घ्रापयिष्यमाणौ घ्रापयिष्यमाणान्
तृतीयाघ्रापयिष्यमाणेन घ्रापयिष्यमाणाभ्याम् घ्रापयिष्यमाणैः घ्रापयिष्यमाणेभिः
चतुर्थीघ्रापयिष्यमाणाय घ्रापयिष्यमाणाभ्याम् घ्रापयिष्यमाणेभ्यः
पञ्चमीघ्रापयिष्यमाणात् घ्रापयिष्यमाणाभ्याम् घ्रापयिष्यमाणेभ्यः
षष्ठीघ्रापयिष्यमाणस्य घ्रापयिष्यमाणयोः घ्रापयिष्यमाणानाम्
सप्तमीघ्रापयिष्यमाणे घ्रापयिष्यमाणयोः घ्रापयिष्यमाणेषु

समास घ्रापयिष्यमाण

अव्यय ॰घ्रापयिष्यमाणम् ॰घ्रापयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria