Declension table of ?ghrāpayamāṇā

Deva

FeminineSingularDualPlural
Nominativeghrāpayamāṇā ghrāpayamāṇe ghrāpayamāṇāḥ
Vocativeghrāpayamāṇe ghrāpayamāṇe ghrāpayamāṇāḥ
Accusativeghrāpayamāṇām ghrāpayamāṇe ghrāpayamāṇāḥ
Instrumentalghrāpayamāṇayā ghrāpayamāṇābhyām ghrāpayamāṇābhiḥ
Dativeghrāpayamāṇāyai ghrāpayamāṇābhyām ghrāpayamāṇābhyaḥ
Ablativeghrāpayamāṇāyāḥ ghrāpayamāṇābhyām ghrāpayamāṇābhyaḥ
Genitiveghrāpayamāṇāyāḥ ghrāpayamāṇayoḥ ghrāpayamāṇānām
Locativeghrāpayamāṇāyām ghrāpayamāṇayoḥ ghrāpayamāṇāsu

Adverb -ghrāpayamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria