Declension table of ?ghrāpayamāṇa

Deva

NeuterSingularDualPlural
Nominativeghrāpayamāṇam ghrāpayamāṇe ghrāpayamāṇāni
Vocativeghrāpayamāṇa ghrāpayamāṇe ghrāpayamāṇāni
Accusativeghrāpayamāṇam ghrāpayamāṇe ghrāpayamāṇāni
Instrumentalghrāpayamāṇena ghrāpayamāṇābhyām ghrāpayamāṇaiḥ
Dativeghrāpayamāṇāya ghrāpayamāṇābhyām ghrāpayamāṇebhyaḥ
Ablativeghrāpayamāṇāt ghrāpayamāṇābhyām ghrāpayamāṇebhyaḥ
Genitiveghrāpayamāṇasya ghrāpayamāṇayoḥ ghrāpayamāṇānām
Locativeghrāpayamāṇe ghrāpayamāṇayoḥ ghrāpayamāṇeṣu

Compound ghrāpayamāṇa -

Adverb -ghrāpayamāṇam -ghrāpayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria