Declension table of ?ghrāṇīya

Deva

NeuterSingularDualPlural
Nominativeghrāṇīyam ghrāṇīye ghrāṇīyāni
Vocativeghrāṇīya ghrāṇīye ghrāṇīyāni
Accusativeghrāṇīyam ghrāṇīye ghrāṇīyāni
Instrumentalghrāṇīyena ghrāṇīyābhyām ghrāṇīyaiḥ
Dativeghrāṇīyāya ghrāṇīyābhyām ghrāṇīyebhyaḥ
Ablativeghrāṇīyāt ghrāṇīyābhyām ghrāṇīyebhyaḥ
Genitiveghrāṇīyasya ghrāṇīyayoḥ ghrāṇīyānām
Locativeghrāṇīye ghrāṇīyayoḥ ghrāṇīyeṣu

Compound ghrāṇīya -

Adverb -ghrāṇīyam -ghrāṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria