सुबन्तावली ?घ्राणज

Roma

नपुंसकम्एकद्विबहु
प्रथमाघ्राणजम् घ्राणजे घ्राणजानि
सम्बोधनम्घ्राणज घ्राणजे घ्राणजानि
द्वितीयाघ्राणजम् घ्राणजे घ्राणजानि
तृतीयाघ्राणजेन घ्राणजाभ्याम् घ्राणजैः
चतुर्थीघ्राणजाय घ्राणजाभ्याम् घ्राणजेभ्यः
पञ्चमीघ्राणजात् घ्राणजाभ्याम् घ्राणजेभ्यः
षष्ठीघ्राणजस्य घ्राणजयोः घ्राणजानाम्
सप्तमीघ्राणजे घ्राणजयोः घ्राणजेषु

समास घ्राणज

अव्यय ॰घ्राणजम् ॰घ्राणजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria