सुबन्तावली ?घ्राणज

Roma

पुमान्एकद्विबहु
प्रथमाघ्राणजः घ्राणजौ घ्राणजाः
सम्बोधनम्घ्राणज घ्राणजौ घ्राणजाः
द्वितीयाघ्राणजम् घ्राणजौ घ्राणजान्
तृतीयाघ्राणजेन घ्राणजाभ्याम् घ्राणजैः घ्राणजेभिः
चतुर्थीघ्राणजाय घ्राणजाभ्याम् घ्राणजेभ्यः
पञ्चमीघ्राणजात् घ्राणजाभ्याम् घ्राणजेभ्यः
षष्ठीघ्राणजस्य घ्राणजयोः घ्राणजानाम्
सप्तमीघ्राणजे घ्राणजयोः घ्राणजेषु

समास घ्राणज

अव्यय ॰घ्राणजम् ॰घ्राणजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria