सुबन्तावली ?घ्राणदुःखदा

Roma

स्त्रीएकद्विबहु
प्रथमाघ्राणदुःखदा घ्राणदुःखदे घ्राणदुःखदाः
सम्बोधनम्घ्राणदुःखदे घ्राणदुःखदे घ्राणदुःखदाः
द्वितीयाघ्राणदुःखदाम् घ्राणदुःखदे घ्राणदुःखदाः
तृतीयाघ्राणदुःखदया घ्राणदुःखदाभ्याम् घ्राणदुःखदाभिः
चतुर्थीघ्राणदुःखदायै घ्राणदुःखदाभ्याम् घ्राणदुःखदाभ्यः
पञ्चमीघ्राणदुःखदायाः घ्राणदुःखदाभ्याम् घ्राणदुःखदाभ्यः
षष्ठीघ्राणदुःखदायाः घ्राणदुःखदयोः घ्राणदुःखदानाम्
सप्तमीघ्राणदुःखदायाम् घ्राणदुःखदयोः घ्राणदुःखदासु

अव्यय ॰घ्राणदुःखदम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria